The best Side of bhairav kavach

Wiki Article



दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु more info चण्डिका ।





धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

 

कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page